Declension table of ?paryāyapadamañjarīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryāyapadamañjarī | paryāyapadamañjaryau | paryāyapadamañjaryaḥ |
Vocative | paryāyapadamañjari | paryāyapadamañjaryau | paryāyapadamañjaryaḥ |
Accusative | paryāyapadamañjarīm | paryāyapadamañjaryau | paryāyapadamañjarīḥ |
Instrumental | paryāyapadamañjaryā | paryāyapadamañjarībhyām | paryāyapadamañjarībhiḥ |
Dative | paryāyapadamañjaryai | paryāyapadamañjarībhyām | paryāyapadamañjarībhyaḥ |
Ablative | paryāyapadamañjaryāḥ | paryāyapadamañjarībhyām | paryāyapadamañjarībhyaḥ |
Genitive | paryāyapadamañjaryāḥ | paryāyapadamañjaryoḥ | paryāyapadamañjarīṇām |
Locative | paryāyapadamañjaryām | paryāyapadamañjaryoḥ | paryāyapadamañjarīṣu |