Declension table of ?parjanyavṛddhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parjanyavṛddhā | parjanyavṛddhe | parjanyavṛddhāḥ |
Vocative | parjanyavṛddhe | parjanyavṛddhe | parjanyavṛddhāḥ |
Accusative | parjanyavṛddhām | parjanyavṛddhe | parjanyavṛddhāḥ |
Instrumental | parjanyavṛddhayā | parjanyavṛddhābhyām | parjanyavṛddhābhiḥ |
Dative | parjanyavṛddhāyai | parjanyavṛddhābhyām | parjanyavṛddhābhyaḥ |
Ablative | parjanyavṛddhāyāḥ | parjanyavṛddhābhyām | parjanyavṛddhābhyaḥ |
Genitive | parjanyavṛddhāyāḥ | parjanyavṛddhayoḥ | parjanyavṛddhānām |
Locative | parjanyavṛddhāyām | parjanyavṛddhayoḥ | parjanyavṛddhāsu |