Declension table of ?pariśramaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariśramaṇā | pariśramaṇe | pariśramaṇāḥ |
Vocative | pariśramaṇe | pariśramaṇe | pariśramaṇāḥ |
Accusative | pariśramaṇām | pariśramaṇe | pariśramaṇāḥ |
Instrumental | pariśramaṇayā | pariśramaṇābhyām | pariśramaṇābhiḥ |
Dative | pariśramaṇāyai | pariśramaṇābhyām | pariśramaṇābhyaḥ |
Ablative | pariśramaṇāyāḥ | pariśramaṇābhyām | pariśramaṇābhyaḥ |
Genitive | pariśramaṇāyāḥ | pariśramaṇayoḥ | pariśramaṇānām |
Locative | pariśramaṇāyām | pariśramaṇayoḥ | pariśramaṇāsu |