Declension table of ?pariśoṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariśoṣaṇā | pariśoṣaṇe | pariśoṣaṇāḥ |
Vocative | pariśoṣaṇe | pariśoṣaṇe | pariśoṣaṇāḥ |
Accusative | pariśoṣaṇām | pariśoṣaṇe | pariśoṣaṇāḥ |
Instrumental | pariśoṣaṇayā | pariśoṣaṇābhyām | pariśoṣaṇābhiḥ |
Dative | pariśoṣaṇāyai | pariśoṣaṇābhyām | pariśoṣaṇābhyaḥ |
Ablative | pariśoṣaṇāyāḥ | pariśoṣaṇābhyām | pariśoṣaṇābhyaḥ |
Genitive | pariśoṣaṇāyāḥ | pariśoṣaṇayoḥ | pariśoṣaṇānām |
Locative | pariśoṣaṇāyām | pariśoṣaṇayoḥ | pariśoṣaṇāsu |