Declension table of ?pariśamitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariśamitā | pariśamite | pariśamitāḥ |
Vocative | pariśamite | pariśamite | pariśamitāḥ |
Accusative | pariśamitām | pariśamite | pariśamitāḥ |
Instrumental | pariśamitayā | pariśamitābhyām | pariśamitābhiḥ |
Dative | pariśamitāyai | pariśamitābhyām | pariśamitābhyaḥ |
Ablative | pariśamitāyāḥ | pariśamitābhyām | pariśamitābhyaḥ |
Genitive | pariśamitāyāḥ | pariśamitayoḥ | pariśamitānām |
Locative | pariśamitāyām | pariśamitayoḥ | pariśamitāsu |