Declension table of ?parivraḍhiṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivraḍhiṣṭhā | parivraḍhiṣṭhe | parivraḍhiṣṭhāḥ |
Vocative | parivraḍhiṣṭhe | parivraḍhiṣṭhe | parivraḍhiṣṭhāḥ |
Accusative | parivraḍhiṣṭhām | parivraḍhiṣṭhe | parivraḍhiṣṭhāḥ |
Instrumental | parivraḍhiṣṭhayā | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhābhiḥ |
Dative | parivraḍhiṣṭhāyai | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhābhyaḥ |
Ablative | parivraḍhiṣṭhāyāḥ | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhābhyaḥ |
Genitive | parivraḍhiṣṭhāyāḥ | parivraḍhiṣṭhayoḥ | parivraḍhiṣṭhānām |
Locative | parivraḍhiṣṭhāyām | parivraḍhiṣṭhayoḥ | parivraḍhiṣṭhāsu |