Declension table of ?parivittāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivittā | parivitte | parivittāḥ |
Vocative | parivitte | parivitte | parivittāḥ |
Accusative | parivittām | parivitte | parivittāḥ |
Instrumental | parivittayā | parivittābhyām | parivittābhiḥ |
Dative | parivittāyai | parivittābhyām | parivittābhyaḥ |
Ablative | parivittāyāḥ | parivittābhyām | parivittābhyaḥ |
Genitive | parivittāyāḥ | parivittayoḥ | parivittānām |
Locative | parivittāyām | parivittayoḥ | parivittāsu |