Declension table of ?parivikṣatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivikṣatā | parivikṣate | parivikṣatāḥ |
Vocative | parivikṣate | parivikṣate | parivikṣatāḥ |
Accusative | parivikṣatām | parivikṣate | parivikṣatāḥ |
Instrumental | parivikṣatayā | parivikṣatābhyām | parivikṣatābhiḥ |
Dative | parivikṣatāyai | parivikṣatābhyām | parivikṣatābhyaḥ |
Ablative | parivikṣatāyāḥ | parivikṣatābhyām | parivikṣatābhyaḥ |
Genitive | parivikṣatāyāḥ | parivikṣatayoḥ | parivikṣatānām |
Locative | parivikṣatāyām | parivikṣatayoḥ | parivikṣatāsu |