Declension table of ?pariviṃśatDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariviṃśat | pariviṃśatau | pariviṃśataḥ |
Vocative | pariviṃśat | pariviṃśatau | pariviṃśataḥ |
Accusative | pariviṃśatam | pariviṃśatau | pariviṃśataḥ |
Instrumental | pariviṃśatā | pariviṃśadbhyām | pariviṃśadbhiḥ |
Dative | pariviṃśate | pariviṃśadbhyām | pariviṃśadbhyaḥ |
Ablative | pariviṃśataḥ | pariviṃśadbhyām | pariviṃśadbhyaḥ |
Genitive | pariviṃśataḥ | pariviṃśatoḥ | pariviṃśatām |
Locative | pariviṃśati | pariviṃśatoḥ | pariviṃśatsu |