Declension table of ?pariveṣṭanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariveṣṭanā | pariveṣṭane | pariveṣṭanāḥ |
Vocative | pariveṣṭane | pariveṣṭane | pariveṣṭanāḥ |
Accusative | pariveṣṭanām | pariveṣṭane | pariveṣṭanāḥ |
Instrumental | pariveṣṭanayā | pariveṣṭanābhyām | pariveṣṭanābhiḥ |
Dative | pariveṣṭanāyai | pariveṣṭanābhyām | pariveṣṭanābhyaḥ |
Ablative | pariveṣṭanāyāḥ | pariveṣṭanābhyām | pariveṣṭanābhyaḥ |
Genitive | pariveṣṭanāyāḥ | pariveṣṭanayoḥ | pariveṣṭanānām |
Locative | pariveṣṭanāyām | pariveṣṭanayoḥ | pariveṣṭanāsu |