Declension table of ?parivañcanā

Deva

FeminineSingularDualPlural
Nominativeparivañcanā parivañcane parivañcanāḥ
Vocativeparivañcane parivañcane parivañcanāḥ
Accusativeparivañcanām parivañcane parivañcanāḥ
Instrumentalparivañcanayā parivañcanābhyām parivañcanābhiḥ
Dativeparivañcanāyai parivañcanābhyām parivañcanābhyaḥ
Ablativeparivañcanāyāḥ parivañcanābhyām parivañcanābhyaḥ
Genitiveparivañcanāyāḥ parivañcanayoḥ parivañcanānām
Locativeparivañcanāyām parivañcanayoḥ parivañcanāsu

Adverb -parivañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria