Declension table of ?parivañcanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivañcanā | parivañcane | parivañcanāḥ |
Vocative | parivañcane | parivañcane | parivañcanāḥ |
Accusative | parivañcanām | parivañcane | parivañcanāḥ |
Instrumental | parivañcanayā | parivañcanābhyām | parivañcanābhiḥ |
Dative | parivañcanāyai | parivañcanābhyām | parivañcanābhyaḥ |
Ablative | parivañcanāyāḥ | parivañcanābhyām | parivañcanābhyaḥ |
Genitive | parivañcanāyāḥ | parivañcanayoḥ | parivañcanānām |
Locative | parivañcanāyām | parivañcanayoḥ | parivañcanāsu |