Declension table of ?parivatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivatā | parivate | parivatāḥ |
Vocative | parivate | parivate | parivatāḥ |
Accusative | parivatām | parivate | parivatāḥ |
Instrumental | parivatayā | parivatābhyām | parivatābhiḥ |
Dative | parivatāyai | parivatābhyām | parivatābhyaḥ |
Ablative | parivatāyāḥ | parivatābhyām | parivatābhyaḥ |
Genitive | parivatāyāḥ | parivatayoḥ | parivatānām |
Locative | parivatāyām | parivatayoḥ | parivatāsu |