Declension table of ?parivatā

Deva

FeminineSingularDualPlural
Nominativeparivatā parivate parivatāḥ
Vocativeparivate parivate parivatāḥ
Accusativeparivatām parivate parivatāḥ
Instrumentalparivatayā parivatābhyām parivatābhiḥ
Dativeparivatāyai parivatābhyām parivatābhyaḥ
Ablativeparivatāyāḥ parivatābhyām parivatābhyaḥ
Genitiveparivatāyāḥ parivatayoḥ parivatānām
Locativeparivatāyām parivatayoḥ parivatāsu

Adverb -parivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria