Declension table of ?parivāyinī

Deva

FeminineSingularDualPlural
Nominativeparivāyinī parivāyinyau parivāyinyaḥ
Vocativeparivāyini parivāyinyau parivāyinyaḥ
Accusativeparivāyinīm parivāyinyau parivāyinīḥ
Instrumentalparivāyinyā parivāyinībhyām parivāyinībhiḥ
Dativeparivāyinyai parivāyinībhyām parivāyinībhyaḥ
Ablativeparivāyinyāḥ parivāyinībhyām parivāyinībhyaḥ
Genitiveparivāyinyāḥ parivāyinyoḥ parivāyinīnām
Locativeparivāyinyām parivāyinyoḥ parivāyinīṣu

Compound parivāyini - parivāyinī -

Adverb -parivāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria