Declension table of ?parivāhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivāhitā | parivāhite | parivāhitāḥ |
Vocative | parivāhite | parivāhite | parivāhitāḥ |
Accusative | parivāhitām | parivāhite | parivāhitāḥ |
Instrumental | parivāhitayā | parivāhitābhyām | parivāhitābhiḥ |
Dative | parivāhitāyai | parivāhitābhyām | parivāhitābhyaḥ |
Ablative | parivāhitāyāḥ | parivāhitābhyām | parivāhitābhyaḥ |
Genitive | parivāhitāyāḥ | parivāhitayoḥ | parivāhitānām |
Locative | parivāhitāyām | parivāhitayoḥ | parivāhitāsu |