Declension table of ?parivāhitā

Deva

FeminineSingularDualPlural
Nominativeparivāhitā parivāhite parivāhitāḥ
Vocativeparivāhite parivāhite parivāhitāḥ
Accusativeparivāhitām parivāhite parivāhitāḥ
Instrumentalparivāhitayā parivāhitābhyām parivāhitābhiḥ
Dativeparivāhitāyai parivāhitābhyām parivāhitābhyaḥ
Ablativeparivāhitāyāḥ parivāhitābhyām parivāhitābhyaḥ
Genitiveparivāhitāyāḥ parivāhitayoḥ parivāhitānām
Locativeparivāhitāyām parivāhitayoḥ parivāhitāsu

Adverb -parivāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria