Declension table of ?parivāhinṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivāhinṇī | parivāhinṇyau | parivāhinṇyaḥ |
Vocative | parivāhinṇi | parivāhinṇyau | parivāhinṇyaḥ |
Accusative | parivāhinṇīm | parivāhinṇyau | parivāhinṇīḥ |
Instrumental | parivāhinṇyā | parivāhinṇībhyām | parivāhinṇībhiḥ |
Dative | parivāhinṇyai | parivāhinṇībhyām | parivāhinṇībhyaḥ |
Ablative | parivāhinṇyāḥ | parivāhinṇībhyām | parivāhinṇībhyaḥ |
Genitive | parivāhinṇyāḥ | parivāhinṇyoḥ | parivāhinṇīnām |
Locative | parivāhinṇyām | parivāhinṇyoḥ | parivāhinṇīṣu |