Declension table of ?parisaṃvatsarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parisaṃvatsarā | parisaṃvatsare | parisaṃvatsarāḥ |
Vocative | parisaṃvatsare | parisaṃvatsare | parisaṃvatsarāḥ |
Accusative | parisaṃvatsarām | parisaṃvatsare | parisaṃvatsarāḥ |
Instrumental | parisaṃvatsarayā | parisaṃvatsarābhyām | parisaṃvatsarābhiḥ |
Dative | parisaṃvatsarāyai | parisaṃvatsarābhyām | parisaṃvatsarābhyaḥ |
Ablative | parisaṃvatsarāyāḥ | parisaṃvatsarābhyām | parisaṃvatsarābhyaḥ |
Genitive | parisaṃvatsarāyāḥ | parisaṃvatsarayoḥ | parisaṃvatsarāṇām |
Locative | parisaṃvatsarāyām | parisaṃvatsarayoḥ | parisaṃvatsarāsu |