Declension table of ?parisaṅghuṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parisaṅghuṣṭā | parisaṅghuṣṭe | parisaṅghuṣṭāḥ |
Vocative | parisaṅghuṣṭe | parisaṅghuṣṭe | parisaṅghuṣṭāḥ |
Accusative | parisaṅghuṣṭām | parisaṅghuṣṭe | parisaṅghuṣṭāḥ |
Instrumental | parisaṅghuṣṭayā | parisaṅghuṣṭābhyām | parisaṅghuṣṭābhiḥ |
Dative | parisaṅghuṣṭāyai | parisaṅghuṣṭābhyām | parisaṅghuṣṭābhyaḥ |
Ablative | parisaṅghuṣṭāyāḥ | parisaṅghuṣṭābhyām | parisaṅghuṣṭābhyaḥ |
Genitive | parisaṅghuṣṭāyāḥ | parisaṅghuṣṭayoḥ | parisaṅghuṣṭānām |
Locative | parisaṅghuṣṭāyām | parisaṅghuṣṭayoḥ | parisaṅghuṣṭāsu |