Declension table of ?pariruddhā

Deva

FeminineSingularDualPlural
Nominativepariruddhā pariruddhe pariruddhāḥ
Vocativepariruddhe pariruddhe pariruddhāḥ
Accusativepariruddhām pariruddhe pariruddhāḥ
Instrumentalpariruddhayā pariruddhābhyām pariruddhābhiḥ
Dativepariruddhāyai pariruddhābhyām pariruddhābhyaḥ
Ablativepariruddhāyāḥ pariruddhābhyām pariruddhābhyaḥ
Genitivepariruddhāyāḥ pariruddhayoḥ pariruddhānām
Locativepariruddhāyām pariruddhayoḥ pariruddhāsu

Adverb -pariruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria