Declension table of ?parirandhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parirandhitā | parirandhite | parirandhitāḥ |
Vocative | parirandhite | parirandhite | parirandhitāḥ |
Accusative | parirandhitām | parirandhite | parirandhitāḥ |
Instrumental | parirandhitayā | parirandhitābhyām | parirandhitābhiḥ |
Dative | parirandhitāyai | parirandhitābhyām | parirandhitābhyaḥ |
Ablative | parirandhitāyāḥ | parirandhitābhyām | parirandhitābhyaḥ |
Genitive | parirandhitāyāḥ | parirandhitayoḥ | parirandhitānām |
Locative | parirandhitāyām | parirandhitayoḥ | parirandhitāsu |