Declension table of ?parirakṣaṇī

Deva

FeminineSingularDualPlural
Nominativeparirakṣaṇī parirakṣaṇyau parirakṣaṇyaḥ
Vocativeparirakṣaṇi parirakṣaṇyau parirakṣaṇyaḥ
Accusativeparirakṣaṇīm parirakṣaṇyau parirakṣaṇīḥ
Instrumentalparirakṣaṇyā parirakṣaṇībhyām parirakṣaṇībhiḥ
Dativeparirakṣaṇyai parirakṣaṇībhyām parirakṣaṇībhyaḥ
Ablativeparirakṣaṇyāḥ parirakṣaṇībhyām parirakṣaṇībhyaḥ
Genitiveparirakṣaṇyāḥ parirakṣaṇyoḥ parirakṣaṇīnām
Locativeparirakṣaṇyām parirakṣaṇyoḥ parirakṣaṇīṣu

Compound parirakṣaṇi - parirakṣaṇī -

Adverb -parirakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria