Declension table of ?parirakṣaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parirakṣaṇī | parirakṣaṇyau | parirakṣaṇyaḥ |
Vocative | parirakṣaṇi | parirakṣaṇyau | parirakṣaṇyaḥ |
Accusative | parirakṣaṇīm | parirakṣaṇyau | parirakṣaṇīḥ |
Instrumental | parirakṣaṇyā | parirakṣaṇībhyām | parirakṣaṇībhiḥ |
Dative | parirakṣaṇyai | parirakṣaṇībhyām | parirakṣaṇībhyaḥ |
Ablative | parirakṣaṇyāḥ | parirakṣaṇībhyām | parirakṣaṇībhyaḥ |
Genitive | parirakṣaṇyāḥ | parirakṣaṇyoḥ | parirakṣaṇīnām |
Locative | parirakṣaṇyām | parirakṣaṇyoḥ | parirakṣaṇīṣu |