Declension table of ?paripūrṇatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripūrṇatā | paripūrṇate | paripūrṇatāḥ |
Vocative | paripūrṇate | paripūrṇate | paripūrṇatāḥ |
Accusative | paripūrṇatām | paripūrṇate | paripūrṇatāḥ |
Instrumental | paripūrṇatayā | paripūrṇatābhyām | paripūrṇatābhiḥ |
Dative | paripūrṇatāyai | paripūrṇatābhyām | paripūrṇatābhyaḥ |
Ablative | paripūrṇatāyāḥ | paripūrṇatābhyām | paripūrṇatābhyaḥ |
Genitive | paripūrṇatāyāḥ | paripūrṇatayoḥ | paripūrṇatānām |
Locative | paripūrṇatāyām | paripūrṇatayoḥ | paripūrṇatāsu |