Declension table of ?paripūrṇatā

Deva

FeminineSingularDualPlural
Nominativeparipūrṇatā paripūrṇate paripūrṇatāḥ
Vocativeparipūrṇate paripūrṇate paripūrṇatāḥ
Accusativeparipūrṇatām paripūrṇate paripūrṇatāḥ
Instrumentalparipūrṇatayā paripūrṇatābhyām paripūrṇatābhiḥ
Dativeparipūrṇatāyai paripūrṇatābhyām paripūrṇatābhyaḥ
Ablativeparipūrṇatāyāḥ paripūrṇatābhyām paripūrṇatābhyaḥ
Genitiveparipūrṇatāyāḥ paripūrṇatayoḥ paripūrṇatānām
Locativeparipūrṇatāyām paripūrṇatayoḥ paripūrṇatāsu

Adverb -paripūrṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria