Declension table of ?paripūrṇasahasracandravatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripūrṇasahasracandravatī | paripūrṇasahasracandravatyau | paripūrṇasahasracandravatyaḥ |
Vocative | paripūrṇasahasracandravati | paripūrṇasahasracandravatyau | paripūrṇasahasracandravatyaḥ |
Accusative | paripūrṇasahasracandravatīm | paripūrṇasahasracandravatyau | paripūrṇasahasracandravatīḥ |
Instrumental | paripūrṇasahasracandravatyā | paripūrṇasahasracandravatībhyām | paripūrṇasahasracandravatībhiḥ |
Dative | paripūrṇasahasracandravatyai | paripūrṇasahasracandravatībhyām | paripūrṇasahasracandravatībhyaḥ |
Ablative | paripūrṇasahasracandravatyāḥ | paripūrṇasahasracandravatībhyām | paripūrṇasahasracandravatībhyaḥ |
Genitive | paripūrṇasahasracandravatyāḥ | paripūrṇasahasracandravatyoḥ | paripūrṇasahasracandravatīnām |
Locative | paripūrṇasahasracandravatyām | paripūrṇasahasracandravatyoḥ | paripūrṇasahasracandravatīṣu |