Declension table of ?paripūrṇārthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripūrṇārthā | paripūrṇārthe | paripūrṇārthāḥ |
Vocative | paripūrṇārthe | paripūrṇārthe | paripūrṇārthāḥ |
Accusative | paripūrṇārthām | paripūrṇārthe | paripūrṇārthāḥ |
Instrumental | paripūrṇārthayā | paripūrṇārthābhyām | paripūrṇārthābhiḥ |
Dative | paripūrṇārthāyai | paripūrṇārthābhyām | paripūrṇārthābhyaḥ |
Ablative | paripūrṇārthāyāḥ | paripūrṇārthābhyām | paripūrṇārthābhyaḥ |
Genitive | paripūrṇārthāyāḥ | paripūrṇārthayoḥ | paripūrṇārthānām |
Locative | paripūrṇārthāyām | paripūrṇārthayoḥ | paripūrṇārthāsu |