Declension table of ?paripipālayiṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripipālayiṣā | paripipālayiṣe | paripipālayiṣāḥ |
Vocative | paripipālayiṣe | paripipālayiṣe | paripipālayiṣāḥ |
Accusative | paripipālayiṣām | paripipālayiṣe | paripipālayiṣāḥ |
Instrumental | paripipālayiṣayā | paripipālayiṣābhyām | paripipālayiṣābhiḥ |
Dative | paripipālayiṣāyai | paripipālayiṣābhyām | paripipālayiṣābhyaḥ |
Ablative | paripipālayiṣāyāḥ | paripipālayiṣābhyām | paripipālayiṣābhyaḥ |
Genitive | paripipālayiṣāyāḥ | paripipālayiṣayoḥ | paripipālayiṣāṇām |
Locative | paripipālayiṣāyām | paripipālayiṣayoḥ | paripipālayiṣāsu |