Declension table of ?paripiṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripiṣṭā | paripiṣṭe | paripiṣṭāḥ |
Vocative | paripiṣṭe | paripiṣṭe | paripiṣṭāḥ |
Accusative | paripiṣṭām | paripiṣṭe | paripiṣṭāḥ |
Instrumental | paripiṣṭayā | paripiṣṭābhyām | paripiṣṭābhiḥ |
Dative | paripiṣṭāyai | paripiṣṭābhyām | paripiṣṭābhyaḥ |
Ablative | paripiṣṭāyāḥ | paripiṣṭābhyām | paripiṣṭābhyaḥ |
Genitive | paripiṣṭāyāḥ | paripiṣṭayoḥ | paripiṣṭānām |
Locative | paripiṣṭāyām | paripiṣṭayoḥ | paripiṣṭāsu |