Declension table of ?paripaṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripaṇitā | paripaṇite | paripaṇitāḥ |
Vocative | paripaṇite | paripaṇite | paripaṇitāḥ |
Accusative | paripaṇitām | paripaṇite | paripaṇitāḥ |
Instrumental | paripaṇitayā | paripaṇitābhyām | paripaṇitābhiḥ |
Dative | paripaṇitāyai | paripaṇitābhyām | paripaṇitābhyaḥ |
Ablative | paripaṇitāyāḥ | paripaṇitābhyām | paripaṇitābhyaḥ |
Genitive | paripaṇitāyāḥ | paripaṇitayoḥ | paripaṇitānām |
Locative | paripaṇitāyām | paripaṇitayoḥ | paripaṇitāsu |