Declension table of ?paripaṇitā

Deva

FeminineSingularDualPlural
Nominativeparipaṇitā paripaṇite paripaṇitāḥ
Vocativeparipaṇite paripaṇite paripaṇitāḥ
Accusativeparipaṇitām paripaṇite paripaṇitāḥ
Instrumentalparipaṇitayā paripaṇitābhyām paripaṇitābhiḥ
Dativeparipaṇitāyai paripaṇitābhyām paripaṇitābhyaḥ
Ablativeparipaṇitāyāḥ paripaṇitābhyām paripaṇitābhyaḥ
Genitiveparipaṇitāyāḥ paripaṇitayoḥ paripaṇitānām
Locativeparipaṇitāyām paripaṇitayoḥ paripaṇitāsu

Adverb -paripaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria