Declension table of ?paripṛcchanikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripṛcchanikā | paripṛcchanike | paripṛcchanikāḥ |
Vocative | paripṛcchanike | paripṛcchanike | paripṛcchanikāḥ |
Accusative | paripṛcchanikām | paripṛcchanike | paripṛcchanikāḥ |
Instrumental | paripṛcchanikayā | paripṛcchanikābhyām | paripṛcchanikābhiḥ |
Dative | paripṛcchanikāyai | paripṛcchanikābhyām | paripṛcchanikābhyaḥ |
Ablative | paripṛcchanikāyāḥ | paripṛcchanikābhyām | paripṛcchanikābhyaḥ |
Genitive | paripṛcchanikāyāḥ | paripṛcchanikayoḥ | paripṛcchanikānām |
Locative | paripṛcchanikāyām | paripṛcchanikayoḥ | paripṛcchanikāsu |