Declension table of ?parimitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimitiḥ | parimitī | parimitayaḥ |
Vocative | parimite | parimitī | parimitayaḥ |
Accusative | parimitim | parimitī | parimitīḥ |
Instrumental | parimityā | parimitibhyām | parimitibhiḥ |
Dative | parimityai parimitaye | parimitibhyām | parimitibhyaḥ |
Ablative | parimityāḥ parimiteḥ | parimitibhyām | parimitibhyaḥ |
Genitive | parimityāḥ parimiteḥ | parimityoḥ | parimitīnām |
Locative | parimityām parimitau | parimityoḥ | parimitiṣu |