Declension table of ?parimitābharaṇā

Deva

FeminineSingularDualPlural
Nominativeparimitābharaṇā parimitābharaṇe parimitābharaṇāḥ
Vocativeparimitābharaṇe parimitābharaṇe parimitābharaṇāḥ
Accusativeparimitābharaṇām parimitābharaṇe parimitābharaṇāḥ
Instrumentalparimitābharaṇayā parimitābharaṇābhyām parimitābharaṇābhiḥ
Dativeparimitābharaṇāyai parimitābharaṇābhyām parimitābharaṇābhyaḥ
Ablativeparimitābharaṇāyāḥ parimitābharaṇābhyām parimitābharaṇābhyaḥ
Genitiveparimitābharaṇāyāḥ parimitābharaṇayoḥ parimitābharaṇānām
Locativeparimitābharaṇāyām parimitābharaṇayoḥ parimitābharaṇāsu

Adverb -parimitābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria