Declension table of ?parimṛjitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parimṛjitā | parimṛjite | parimṛjitāḥ |
Vocative | parimṛjite | parimṛjite | parimṛjitāḥ |
Accusative | parimṛjitām | parimṛjite | parimṛjitāḥ |
Instrumental | parimṛjitayā | parimṛjitābhyām | parimṛjitābhiḥ |
Dative | parimṛjitāyai | parimṛjitābhyām | parimṛjitābhyaḥ |
Ablative | parimṛjitāyāḥ | parimṛjitābhyām | parimṛjitābhyaḥ |
Genitive | parimṛjitāyāḥ | parimṛjitayoḥ | parimṛjitānām |
Locative | parimṛjitāyām | parimṛjitayoḥ | parimṛjitāsu |