Declension table of ?parilikhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilikhitā | parilikhite | parilikhitāḥ |
Vocative | parilikhite | parilikhite | parilikhitāḥ |
Accusative | parilikhitām | parilikhite | parilikhitāḥ |
Instrumental | parilikhitayā | parilikhitābhyām | parilikhitābhiḥ |
Dative | parilikhitāyai | parilikhitābhyām | parilikhitābhyaḥ |
Ablative | parilikhitāyāḥ | parilikhitābhyām | parilikhitābhyaḥ |
Genitive | parilikhitāyāḥ | parilikhitayoḥ | parilikhitānām |
Locative | parilikhitāyām | parilikhitayoḥ | parilikhitāsu |