Declension table of ?parilaghu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilaghu_ā | parilaghu_e | parilaghu_āḥ |
Vocative | parilaghu_e | parilaghu_e | parilaghu_āḥ |
Accusative | parilaghu_ām | parilaghu_e | parilaghu_āḥ |
Instrumental | parilaghu_ayā | parilaghu_ābhyām | parilaghu_ābhiḥ |
Dative | parilaghu_āyai | parilaghu_ābhyām | parilaghu_ābhyaḥ |
Ablative | parilaghu_āyāḥ | parilaghu_ābhyām | parilaghu_ābhyaḥ |
Genitive | parilaghu_āyāḥ | parilaghu_ayoḥ | parilaghu_ānām |
Locative | parilaghu_āyām | parilaghu_ayoḥ | parilaghu_āsu |