Declension table of ?parīkṣakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parīkṣakā | parīkṣake | parīkṣakāḥ |
Vocative | parīkṣake | parīkṣake | parīkṣakāḥ |
Accusative | parīkṣakām | parīkṣake | parīkṣakāḥ |
Instrumental | parīkṣakayā | parīkṣakābhyām | parīkṣakābhiḥ |
Dative | parīkṣakāyai | parīkṣakābhyām | parīkṣakābhyaḥ |
Ablative | parīkṣakāyāḥ | parīkṣakābhyām | parīkṣakābhyaḥ |
Genitive | parīkṣakāyāḥ | parīkṣakayoḥ | parīkṣakāṇām |
Locative | parīkṣakāyām | parīkṣakayoḥ | parīkṣakāsu |