Declension table of ?parihvṛtiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parihvṛtiḥ | parihvṛtī | parihvṛtayaḥ |
Vocative | parihvṛte | parihvṛtī | parihvṛtayaḥ |
Accusative | parihvṛtim | parihvṛtī | parihvṛtīḥ |
Instrumental | parihvṛtyā | parihvṛtibhyām | parihvṛtibhiḥ |
Dative | parihvṛtyai parihvṛtaye | parihvṛtibhyām | parihvṛtibhyaḥ |
Ablative | parihvṛtyāḥ parihvṛteḥ | parihvṛtibhyām | parihvṛtibhyaḥ |
Genitive | parihvṛtyāḥ parihvṛteḥ | parihvṛtyoḥ | parihvṛtīnām |
Locative | parihvṛtyām parihvṛtau | parihvṛtyoḥ | parihvṛtiṣu |