Declension table of ?paridīrṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridīrṇā | paridīrṇe | paridīrṇāḥ |
Vocative | paridīrṇe | paridīrṇe | paridīrṇāḥ |
Accusative | paridīrṇām | paridīrṇe | paridīrṇāḥ |
Instrumental | paridīrṇayā | paridīrṇābhyām | paridīrṇābhiḥ |
Dative | paridīrṇāyai | paridīrṇābhyām | paridīrṇābhyaḥ |
Ablative | paridīrṇāyāḥ | paridīrṇābhyām | paridīrṇābhyaḥ |
Genitive | paridīrṇāyāḥ | paridīrṇayoḥ | paridīrṇānām |
Locative | paridīrṇāyām | paridīrṇayoḥ | paridīrṇāsu |