Declension table of ?paridṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paridṛṣṭā | paridṛṣṭe | paridṛṣṭāḥ |
Vocative | paridṛṣṭe | paridṛṣṭe | paridṛṣṭāḥ |
Accusative | paridṛṣṭām | paridṛṣṭe | paridṛṣṭāḥ |
Instrumental | paridṛṣṭayā | paridṛṣṭābhyām | paridṛṣṭābhiḥ |
Dative | paridṛṣṭāyai | paridṛṣṭābhyām | paridṛṣṭābhyaḥ |
Ablative | paridṛṣṭāyāḥ | paridṛṣṭābhyām | paridṛṣṭābhyaḥ |
Genitive | paridṛṣṭāyāḥ | paridṛṣṭayoḥ | paridṛṣṭānām |
Locative | paridṛṣṭāyām | paridṛṣṭayoḥ | paridṛṣṭāsu |