Declension table of ?paribhūtatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paribhūtatā | paribhūtate | paribhūtatāḥ |
Vocative | paribhūtate | paribhūtate | paribhūtatāḥ |
Accusative | paribhūtatām | paribhūtate | paribhūtatāḥ |
Instrumental | paribhūtatayā | paribhūtatābhyām | paribhūtatābhiḥ |
Dative | paribhūtatāyai | paribhūtatābhyām | paribhūtatābhyaḥ |
Ablative | paribhūtatāyāḥ | paribhūtatābhyām | paribhūtatābhyaḥ |
Genitive | paribhūtatāyāḥ | paribhūtatayoḥ | paribhūtatānām |
Locative | paribhūtatāyām | paribhūtatayoḥ | paribhūtatāsu |