Declension table of ?paribhuktā

Deva

FeminineSingularDualPlural
Nominativeparibhuktā paribhukte paribhuktāḥ
Vocativeparibhukte paribhukte paribhuktāḥ
Accusativeparibhuktām paribhukte paribhuktāḥ
Instrumentalparibhuktayā paribhuktābhyām paribhuktābhiḥ
Dativeparibhuktāyai paribhuktābhyām paribhuktābhyaḥ
Ablativeparibhuktāyāḥ paribhuktābhyām paribhuktābhyaḥ
Genitiveparibhuktāyāḥ paribhuktayoḥ paribhuktānām
Locativeparibhuktāyām paribhuktayoḥ paribhuktāsu

Adverb -paribhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria