Declension table of ?pariṣyandinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariṣyandinī | pariṣyandinyau | pariṣyandinyaḥ |
Vocative | pariṣyandini | pariṣyandinyau | pariṣyandinyaḥ |
Accusative | pariṣyandinīm | pariṣyandinyau | pariṣyandinīḥ |
Instrumental | pariṣyandinyā | pariṣyandinībhyām | pariṣyandinībhiḥ |
Dative | pariṣyandinyai | pariṣyandinībhyām | pariṣyandinībhyaḥ |
Ablative | pariṣyandinyāḥ | pariṣyandinībhyām | pariṣyandinībhyaḥ |
Genitive | pariṣyandinyāḥ | pariṣyandinyoḥ | pariṣyandinīnām |
Locative | pariṣyandinyām | pariṣyandinyoḥ | pariṣyandinīṣu |