Declension table of ?parṇalībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parṇalībhūtā | parṇalībhūte | parṇalībhūtāḥ |
Vocative | parṇalībhūte | parṇalībhūte | parṇalībhūtāḥ |
Accusative | parṇalībhūtām | parṇalībhūte | parṇalībhūtāḥ |
Instrumental | parṇalībhūtayā | parṇalībhūtābhyām | parṇalībhūtābhiḥ |
Dative | parṇalībhūtāyai | parṇalībhūtābhyām | parṇalībhūtābhyaḥ |
Ablative | parṇalībhūtāyāḥ | parṇalībhūtābhyām | parṇalībhūtābhyaḥ |
Genitive | parṇalībhūtāyāḥ | parṇalībhūtayoḥ | parṇalībhūtānām |
Locative | parṇalībhūtāyām | parṇalībhūtayoḥ | parṇalībhūtāsu |