Declension table of ?palpūlitā

Deva

FeminineSingularDualPlural
Nominativepalpūlitā palpūlite palpūlitāḥ
Vocativepalpūlite palpūlite palpūlitāḥ
Accusativepalpūlitām palpūlite palpūlitāḥ
Instrumentalpalpūlitayā palpūlitābhyām palpūlitābhiḥ
Dativepalpūlitāyai palpūlitābhyām palpūlitābhyaḥ
Ablativepalpūlitāyāḥ palpūlitābhyām palpūlitābhyaḥ
Genitivepalpūlitāyāḥ palpūlitayoḥ palpūlitānām
Locativepalpūlitāyām palpūlitayoḥ palpūlitāsu

Adverb -palpūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria