Declension table of ?palpūlitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | palpūlitā | palpūlite | palpūlitāḥ |
Vocative | palpūlite | palpūlite | palpūlitāḥ |
Accusative | palpūlitām | palpūlite | palpūlitāḥ |
Instrumental | palpūlitayā | palpūlitābhyām | palpūlitābhiḥ |
Dative | palpūlitāyai | palpūlitābhyām | palpūlitābhyaḥ |
Ablative | palpūlitāyāḥ | palpūlitābhyām | palpūlitābhyaḥ |
Genitive | palpūlitāyāḥ | palpūlitayoḥ | palpūlitānām |
Locative | palpūlitāyām | palpūlitayoḥ | palpūlitāsu |