Declension table of ?pakvakaṣāyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pakvakaṣāyā | pakvakaṣāye | pakvakaṣāyāḥ |
Vocative | pakvakaṣāye | pakvakaṣāye | pakvakaṣāyāḥ |
Accusative | pakvakaṣāyām | pakvakaṣāye | pakvakaṣāyāḥ |
Instrumental | pakvakaṣāyayā | pakvakaṣāyābhyām | pakvakaṣāyābhiḥ |
Dative | pakvakaṣāyāyai | pakvakaṣāyābhyām | pakvakaṣāyābhyaḥ |
Ablative | pakvakaṣāyāyāḥ | pakvakaṣāyābhyām | pakvakaṣāyābhyaḥ |
Genitive | pakvakaṣāyāyāḥ | pakvakaṣāyayoḥ | pakvakaṣāyāṇām |
Locative | pakvakaṣāyāyām | pakvakaṣāyayoḥ | pakvakaṣāyāsu |