Declension table of ?paṅktidūṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṅktidūṣaṇā | paṅktidūṣaṇe | paṅktidūṣaṇāḥ |
Vocative | paṅktidūṣaṇe | paṅktidūṣaṇe | paṅktidūṣaṇāḥ |
Accusative | paṅktidūṣaṇām | paṅktidūṣaṇe | paṅktidūṣaṇāḥ |
Instrumental | paṅktidūṣaṇayā | paṅktidūṣaṇābhyām | paṅktidūṣaṇābhiḥ |
Dative | paṅktidūṣaṇāyai | paṅktidūṣaṇābhyām | paṅktidūṣaṇābhyaḥ |
Ablative | paṅktidūṣaṇāyāḥ | paṅktidūṣaṇābhyām | paṅktidūṣaṇābhyaḥ |
Genitive | paṅktidūṣaṇāyāḥ | paṅktidūṣaṇayoḥ | paṅktidūṣaṇānām |
Locative | paṅktidūṣaṇāyām | paṅktidūṣaṇayoḥ | paṅktidūṣaṇāsu |