Declension table of ?paṅkadigdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṅkadigdhā | paṅkadigdhe | paṅkadigdhāḥ |
Vocative | paṅkadigdhe | paṅkadigdhe | paṅkadigdhāḥ |
Accusative | paṅkadigdhām | paṅkadigdhe | paṅkadigdhāḥ |
Instrumental | paṅkadigdhayā | paṅkadigdhābhyām | paṅkadigdhābhiḥ |
Dative | paṅkadigdhāyai | paṅkadigdhābhyām | paṅkadigdhābhyaḥ |
Ablative | paṅkadigdhāyāḥ | paṅkadigdhābhyām | paṅkadigdhābhyaḥ |
Genitive | paṅkadigdhāyāḥ | paṅkadigdhayoḥ | paṅkadigdhānām |
Locative | paṅkadigdhāyām | paṅkadigdhayoḥ | paṅkadigdhāsu |