Declension table of ?paṅkabhājāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṅkabhājā | paṅkabhāje | paṅkabhājāḥ |
Vocative | paṅkabhāje | paṅkabhāje | paṅkabhājāḥ |
Accusative | paṅkabhājām | paṅkabhāje | paṅkabhājāḥ |
Instrumental | paṅkabhājayā | paṅkabhājābhyām | paṅkabhājābhiḥ |
Dative | paṅkabhājāyai | paṅkabhājābhyām | paṅkabhājābhyaḥ |
Ablative | paṅkabhājāyāḥ | paṅkabhājābhyām | paṅkabhājābhyaḥ |
Genitive | paṅkabhājāyāḥ | paṅkabhājayoḥ | paṅkabhājānām |
Locative | paṅkabhājāyām | paṅkabhājayoḥ | paṅkabhājāsu |