Declension table of ?padmadalekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepadmadalekṣaṇā padmadalekṣaṇe padmadalekṣaṇāḥ
Vocativepadmadalekṣaṇe padmadalekṣaṇe padmadalekṣaṇāḥ
Accusativepadmadalekṣaṇām padmadalekṣaṇe padmadalekṣaṇāḥ
Instrumentalpadmadalekṣaṇayā padmadalekṣaṇābhyām padmadalekṣaṇābhiḥ
Dativepadmadalekṣaṇāyai padmadalekṣaṇābhyām padmadalekṣaṇābhyaḥ
Ablativepadmadalekṣaṇāyāḥ padmadalekṣaṇābhyām padmadalekṣaṇābhyaḥ
Genitivepadmadalekṣaṇāyāḥ padmadalekṣaṇayoḥ padmadalekṣaṇānām
Locativepadmadalekṣaṇāyām padmadalekṣaṇayoḥ padmadalekṣaṇāsu

Adverb -padmadalekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria