Declension table of ?padasthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | padasthitā | padasthite | padasthitāḥ |
Vocative | padasthite | padasthite | padasthitāḥ |
Accusative | padasthitām | padasthite | padasthitāḥ |
Instrumental | padasthitayā | padasthitābhyām | padasthitābhiḥ |
Dative | padasthitāyai | padasthitābhyām | padasthitābhyaḥ |
Ablative | padasthitāyāḥ | padasthitābhyām | padasthitābhyaḥ |
Genitive | padasthitāyāḥ | padasthitayoḥ | padasthitānām |
Locative | padasthitāyām | padasthitayoḥ | padasthitāsu |