Declension table of ?pāñcabhautikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāñcabhautikī | pāñcabhautikyau | pāñcabhautikyaḥ |
Vocative | pāñcabhautiki | pāñcabhautikyau | pāñcabhautikyaḥ |
Accusative | pāñcabhautikīm | pāñcabhautikyau | pāñcabhautikīḥ |
Instrumental | pāñcabhautikyā | pāñcabhautikībhyām | pāñcabhautikībhiḥ |
Dative | pāñcabhautikyai | pāñcabhautikībhyām | pāñcabhautikībhyaḥ |
Ablative | pāñcabhautikyāḥ | pāñcabhautikībhyām | pāñcabhautikībhyaḥ |
Genitive | pāñcabhautikyāḥ | pāñcabhautikyoḥ | pāñcabhautikīnām |
Locative | pāñcabhautikyām | pāñcabhautikyoḥ | pāñcabhautikīṣu |