Declension table of ?pāśinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśinī | pāśinyau | pāśinyaḥ |
Vocative | pāśini | pāśinyau | pāśinyaḥ |
Accusative | pāśinīm | pāśinyau | pāśinīḥ |
Instrumental | pāśinyā | pāśinībhyām | pāśinībhiḥ |
Dative | pāśinyai | pāśinībhyām | pāśinībhyaḥ |
Ablative | pāśinyāḥ | pāśinībhyām | pāśinībhyaḥ |
Genitive | pāśinyāḥ | pāśinyoḥ | pāśinīnām |
Locative | pāśinyām | pāśinyoḥ | pāśinīṣu |