Declension table of ?pāthobhājāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāthobhājā | pāthobhāje | pāthobhājāḥ |
Vocative | pāthobhāje | pāthobhāje | pāthobhājāḥ |
Accusative | pāthobhājām | pāthobhāje | pāthobhājāḥ |
Instrumental | pāthobhājayā | pāthobhājābhyām | pāthobhājābhiḥ |
Dative | pāthobhājāyai | pāthobhājābhyām | pāthobhājābhyaḥ |
Ablative | pāthobhājāyāḥ | pāthobhājābhyām | pāthobhājābhyaḥ |
Genitive | pāthobhājāyāḥ | pāthobhājayoḥ | pāthobhājānām |
Locative | pāthobhājāyām | pāthobhājayoḥ | pāthobhājāsu |